अपूर्णः कुरुते शब्दं

7:35 PM Edit This 0 Comments »
अपृष्ट्वैव भवेन्मूढ ज्ञानं मनसि चिन्तनात्।
अपूर्णः कुरुते शब्दं न पूर्णः कुरुते घटः॥

apṛṣṭvaiva bhavenmūḍha jñānaṁ manasi cintanāt|
apūrṇaḥ kurute śabdaṁ na pūrṇaḥ kurute ghaṭaḥ||

One becomes a fool not by questioning; wisdom comes from deep thinking.
A vessel, not full, makes noise, but not one that is full.

0 comments: