नास्ति ग्रामः कुतः सीमा

7:36 PM Edit This 0 Comments »
नास्ति ग्रामः कुतः सीमा नास्ति विद्या कुतो यशः।
नास्ति ज्ञानं कुतो मुक्तिर्भक्तिर्नास्ति कुतस्तु धीः॥

nāsti grāmaḥ kutaḥ sīmā nāsti vidyā kuto yaśaḥ |
nāsti jñānaṁ kuto muktirbhaktirnāsti kutastu dhīḥ ||

If there is no village how can there be a boundary? If there is no learning how can there be fame?
If there is no wisdom how can there be salvation? And if there is no devotion how can there be intellect?

0 comments: